Kamalākarasarvatathāgatastotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

कमलाकरसर्वतथागतस्तोत्रम्

kamalākarasarvatathāgatastotram


atha khalu kamalavane sarvatathāgatastavenātītānāgatapratyutpannānāṃ buddhānāṃ bhagavato'tyastāvīt—


ye jinapūrvakāye bhavanti ye ca dhriyanti daśadiśi loke|

tān hi jināṃśca karomi praṇāmaṃ taṃ jinasaṃghamahaṃ prabhijaṣye|| 1||


śāntapraśāntaviśuddhamunīndraṃ svarṇasuvarṇaprabhāsitagātram|

sarvasurāsurasusvaraghoṣaṃ brahmarutasvaragarjitaghoṣam|| 2||



ṣaṭpadabhauṃramahīruhakeśaṃ nīlasukuñcitakāśanikāśam|

śaṅkhatuṣārasupāṇḍaradantaṃ hemavirājitabhāṣitanābham|| 3||



nīlaviśālaviśuddhasunetraṃ nīlamivotpalaphullitakṣetram|

padmasuvarṇavibhāntasujihvaṃ padmaprabhāṣitapadmasukhābham|| 4||



śaṅkhamṛṇālanibhaṃ sukhatārṇaṃ dakṣiṇavartitaveḍulitarṇam|

sūkṣmaniśākarakṣīṇaśaśīva mātrasumantrasarojasunābham|| 5||



kāñcanakoṭisuvarṇasunāsamunnatamṛdutarapādapapatram|

agradharāgraviśiṣṭanāsāgraṃ mṛdukarasarvajinaṃ satataṃ tam|| 6||



ekasamekataromamukhāgraṃ bālasuromapradakṣiṇavartam|

nīlanibhojjvalakuṇḍalajātaṃ nīlavirājitamaulasugrīvam|| 7||



jātasamānaprabhāṣitagātraṃ pūjitasarvadaśadiśi loke|

duḥkhamanantaṃ praśamitalokaṃ sarvasukhena ca tarpitalokam|| 8||



narakasthāsu ca tiryaggatiṣu pretasurāsuramanujagatīṣu|

sarvapiśācasukhārpitasattvaṃ sarvapraśāntamapāyagatīṣu|| 9||



varṇasuvarṇaṃ kanakanibhāsaṃ kāñcanataptaprabhāsitagātram|

saumyaśaśāṅkasuvimalavaktraṃ vikasitarājitasuvimalavadanam|| 10||



taruṇaruhāgrakakomalagātraṃ siṃhavivādakavikramanādam|

lambitahastapralambitabāhuṃ mārutapreritasālalajihvam|| 11||



vyomaprabhojjvalamuṃcitaraśmiṃ sūryamiva prabhayā pratapantam|

nirmalagātravarebhi munīndraṃ sarvaprabhāsitakṣetramanantam|| 12||



candraniśākarabhāskarajālaṃ kṣetramanantasahasragateṣu|

te'pi ca niścitasarvi babhūva buddhaprabhāsavirocanatāyai|| 13||



buddhadivākaralokapradīpaṃ buddhadivākararaśmisahasram|

kṣetramanantasahasragateṣu paśyatu lokatathāgatasūryam|| 14||



puṇyaśatāni sahasra ca kṛtvā sarvaguṇebhiralaṃkṛtagātram|

sauragajendranibhaṃ jitabāhuṃ vimalarakṣitamaṇḍitabāhum|| 15||



bhūmitalopama śālitatulyaṃ sūkṣmarajopamamāgatabuddhāḥ|

sūkṣmarajopama ye ca bhavanti sūkṣmarajopama ye tiṣṭhanti|| 16||



tāṃśca jinān prakaromi praṇāmaṃ kāyena vācā manasā prasannā|

puṣpapradāna sugandhapradānairvarṇaśatena śuciśca smarāmi|| 17||



jihvaśatairapi buddhaguṇānāṃ kalpasahasraśatena hi vaktum|

ye ca sunirvṛtasādhujinānāṃ sā ca lalāṭa vicitra anekaiḥ|| 18||



ekajinasya guṇān nahi śakyo jihvasahasreṇa bhāṣitu kiṃcit|

kāmamaśakti hi sarvajinānāṃ ekaguṇasya hi vistaravaktum|| 19||



sarva sadevakuloktasamūhaḥ sarvabhavāgra bhavajalapūrṇān|

ye jalagrahaṇatu śakyapramāṇaṃ naiva tu ekaguṇā sugatāntam|| 20||



varṇitu sustutamajjinasarvaṃ kāyatu vāca prasannamanena|

prameya saṃcita puṇyaphalāgraṃ tena ca sattva prabhotu jinatvam|| 21||



eva tu viśvaṃ narapatibuddhaṃ eva karomi nṛpaḥpraṇidhānam|

yatra ca kutra ci mabhyabhaveta jāti anāgata kalpamanantā|| 22||



īdṛśabherī paśyami svapne īdṛśanādaṃ tatra śṛṇomi|

īdṛśa jinastuti kamalākareṇa jāti jarāsmara tatra labheyam|| 23||



buddhaguṇāni anantamatulyaṃ ye'pi ca durlabha kalpasahasram|

anuśruta ye ca svapnagate'pi teṣu ca deśayi divasagato'pi|| 24||



duḥkhasamudra vimocayi sattvā pūrayi ṣaḍabhiḥ pāramitābhiḥ|

bodhimanuttara puṇya labheyaṃ kṣatrabhavettamabhāsamapatthyā|| 25||



bheripradānavipākaphalena sarvajināna ca saṃstutihetoḥ|

saṃmukhapaśyami śākyamunīndraṃ vyākaraṇaṃ hyahu tatra labheyam|| 26||



yau ima dārakadvau mama putrau kanakendra kanakaprabhāśvarau|

tau ubhi dāraka tatra labheyaṃ bodhimanuttaravyākaraṇaṃ ca|| 27||



ye pi ca sattva anekamanantā śaraṇavihīnā vyasanagatāśca|

teṣu bhaveya anāgata sarvatrāṇaparāyaṇa śaraṇapradaśca|| 28||



duḥkhasamudbhava saṃkṣayakartā sarvasukhasya ca ākarabhaṃta|

kalpa anāgata bodhi careyaṃ yattahu pūrvaṃ koṭi gatāśca|| 29||



svarṇaprabhāsottamadeśanatāya pāpasamudraṃ śoṣatu mahyam|

karmasamudra vikīryatu mahyaṃ kleśasamudra vichidyatu mahyam|| 30||



puṇyasamudraṃ pūryatu mahyaṃ jñānasamudra viśodhyatu mahyam|

vimalajñāna prabhāsavareṇa kāma prabhā ca bhaviṣyatu mahyam|| 31||



puṇyaprabhāsa vilocanatā ca sarvatriloki viśiṣṭa bhaveyam|

puṇyavareṇa samanvita nityaṃ duḥkhasamudra uttārayitā ca|| 32||



sarvasukhasya ca sāgarakalpaṃ kalpamanāgata bodhi careyam|

yatnata pūrvaka koṭigatāyā īdṛśakṣatraviśiṣṭa triloke|| 33||



śrīsuvarṇaprabhoktaṃ kamalākarasarvatathāgatastotraṃ samāptam|